Declension table of ?mṛṇālavalaya

Deva

MasculineSingularDualPlural
Nominativemṛṇālavalayaḥ mṛṇālavalayau mṛṇālavalayāḥ
Vocativemṛṇālavalaya mṛṇālavalayau mṛṇālavalayāḥ
Accusativemṛṇālavalayam mṛṇālavalayau mṛṇālavalayān
Instrumentalmṛṇālavalayena mṛṇālavalayābhyām mṛṇālavalayaiḥ mṛṇālavalayebhiḥ
Dativemṛṇālavalayāya mṛṇālavalayābhyām mṛṇālavalayebhyaḥ
Ablativemṛṇālavalayāt mṛṇālavalayābhyām mṛṇālavalayebhyaḥ
Genitivemṛṇālavalayasya mṛṇālavalayayoḥ mṛṇālavalayānām
Locativemṛṇālavalaye mṛṇālavalayayoḥ mṛṇālavalayeṣu

Compound mṛṇālavalaya -

Adverb -mṛṇālavalayam -mṛṇālavalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria