Declension table of ?mṛṇālamaya

Deva

MasculineSingularDualPlural
Nominativemṛṇālamayaḥ mṛṇālamayau mṛṇālamayāḥ
Vocativemṛṇālamaya mṛṇālamayau mṛṇālamayāḥ
Accusativemṛṇālamayam mṛṇālamayau mṛṇālamayān
Instrumentalmṛṇālamayena mṛṇālamayābhyām mṛṇālamayaiḥ mṛṇālamayebhiḥ
Dativemṛṇālamayāya mṛṇālamayābhyām mṛṇālamayebhyaḥ
Ablativemṛṇālamayāt mṛṇālamayābhyām mṛṇālamayebhyaḥ
Genitivemṛṇālamayasya mṛṇālamayayoḥ mṛṇālamayānām
Locativemṛṇālamaye mṛṇālamayayoḥ mṛṇālamayeṣu

Compound mṛṇālamaya -

Adverb -mṛṇālamayam -mṛṇālamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria