Declension table of ?mṛṇālakomalā

Deva

FeminineSingularDualPlural
Nominativemṛṇālakomalā mṛṇālakomale mṛṇālakomalāḥ
Vocativemṛṇālakomale mṛṇālakomale mṛṇālakomalāḥ
Accusativemṛṇālakomalām mṛṇālakomale mṛṇālakomalāḥ
Instrumentalmṛṇālakomalayā mṛṇālakomalābhyām mṛṇālakomalābhiḥ
Dativemṛṇālakomalāyai mṛṇālakomalābhyām mṛṇālakomalābhyaḥ
Ablativemṛṇālakomalāyāḥ mṛṇālakomalābhyām mṛṇālakomalābhyaḥ
Genitivemṛṇālakomalāyāḥ mṛṇālakomalayoḥ mṛṇālakomalānām
Locativemṛṇālakomalāyām mṛṇālakomalayoḥ mṛṇālakomalāsu

Adverb -mṛṇālakomalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria