Declension table of ?mṛṇālakomala

Deva

NeuterSingularDualPlural
Nominativemṛṇālakomalam mṛṇālakomale mṛṇālakomalāni
Vocativemṛṇālakomala mṛṇālakomale mṛṇālakomalāni
Accusativemṛṇālakomalam mṛṇālakomale mṛṇālakomalāni
Instrumentalmṛṇālakomalena mṛṇālakomalābhyām mṛṇālakomalaiḥ
Dativemṛṇālakomalāya mṛṇālakomalābhyām mṛṇālakomalebhyaḥ
Ablativemṛṇālakomalāt mṛṇālakomalābhyām mṛṇālakomalebhyaḥ
Genitivemṛṇālakomalasya mṛṇālakomalayoḥ mṛṇālakomalānām
Locativemṛṇālakomale mṛṇālakomalayoḥ mṛṇālakomaleṣu

Compound mṛṇālakomala -

Adverb -mṛṇālakomalam -mṛṇālakomalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria