Declension table of ?mṛṇālakaṇṭha

Deva

MasculineSingularDualPlural
Nominativemṛṇālakaṇṭhaḥ mṛṇālakaṇṭhau mṛṇālakaṇṭhāḥ
Vocativemṛṇālakaṇṭha mṛṇālakaṇṭhau mṛṇālakaṇṭhāḥ
Accusativemṛṇālakaṇṭham mṛṇālakaṇṭhau mṛṇālakaṇṭhān
Instrumentalmṛṇālakaṇṭhena mṛṇālakaṇṭhābhyām mṛṇālakaṇṭhaiḥ mṛṇālakaṇṭhebhiḥ
Dativemṛṇālakaṇṭhāya mṛṇālakaṇṭhābhyām mṛṇālakaṇṭhebhyaḥ
Ablativemṛṇālakaṇṭhāt mṛṇālakaṇṭhābhyām mṛṇālakaṇṭhebhyaḥ
Genitivemṛṇālakaṇṭhasya mṛṇālakaṇṭhayoḥ mṛṇālakaṇṭhānām
Locativemṛṇālakaṇṭhe mṛṇālakaṇṭhayoḥ mṛṇālakaṇṭheṣu

Compound mṛṇālakaṇṭha -

Adverb -mṛṇālakaṇṭham -mṛṇālakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria