Declension table of ?mṛṇālaka

Deva

NeuterSingularDualPlural
Nominativemṛṇālakam mṛṇālake mṛṇālakāni
Vocativemṛṇālaka mṛṇālake mṛṇālakāni
Accusativemṛṇālakam mṛṇālake mṛṇālakāni
Instrumentalmṛṇālakena mṛṇālakābhyām mṛṇālakaiḥ
Dativemṛṇālakāya mṛṇālakābhyām mṛṇālakebhyaḥ
Ablativemṛṇālakāt mṛṇālakābhyām mṛṇālakebhyaḥ
Genitivemṛṇālakasya mṛṇālakayoḥ mṛṇālakānām
Locativemṛṇālake mṛṇālakayoḥ mṛṇālakeṣu

Compound mṛṇālaka -

Adverb -mṛṇālakam -mṛṇālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria