Declension table of ?mṛṇālaka

Deva

MasculineSingularDualPlural
Nominativemṛṇālakaḥ mṛṇālakau mṛṇālakāḥ
Vocativemṛṇālaka mṛṇālakau mṛṇālakāḥ
Accusativemṛṇālakam mṛṇālakau mṛṇālakān
Instrumentalmṛṇālakena mṛṇālakābhyām mṛṇālakaiḥ mṛṇālakebhiḥ
Dativemṛṇālakāya mṛṇālakābhyām mṛṇālakebhyaḥ
Ablativemṛṇālakāt mṛṇālakābhyām mṛṇālakebhyaḥ
Genitivemṛṇālakasya mṛṇālakayoḥ mṛṇālakānām
Locativemṛṇālake mṛṇālakayoḥ mṛṇālakeṣu

Compound mṛṇālaka -

Adverb -mṛṇālakam -mṛṇālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria