Declension table of ?mṛṇālahāra

Deva

MasculineSingularDualPlural
Nominativemṛṇālahāraḥ mṛṇālahārau mṛṇālahārāḥ
Vocativemṛṇālahāra mṛṇālahārau mṛṇālahārāḥ
Accusativemṛṇālahāram mṛṇālahārau mṛṇālahārān
Instrumentalmṛṇālahāreṇa mṛṇālahārābhyām mṛṇālahāraiḥ mṛṇālahārebhiḥ
Dativemṛṇālahārāya mṛṇālahārābhyām mṛṇālahārebhyaḥ
Ablativemṛṇālahārāt mṛṇālahārābhyām mṛṇālahārebhyaḥ
Genitivemṛṇālahārasya mṛṇālahārayoḥ mṛṇālahārāṇām
Locativemṛṇālahāre mṛṇālahārayoḥ mṛṇālahāreṣu

Compound mṛṇālahāra -

Adverb -mṛṇālahāram -mṛṇālahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria