Declension table of ?mṛṇālabhaṅga

Deva

MasculineSingularDualPlural
Nominativemṛṇālabhaṅgaḥ mṛṇālabhaṅgau mṛṇālabhaṅgāḥ
Vocativemṛṇālabhaṅga mṛṇālabhaṅgau mṛṇālabhaṅgāḥ
Accusativemṛṇālabhaṅgam mṛṇālabhaṅgau mṛṇālabhaṅgān
Instrumentalmṛṇālabhaṅgena mṛṇālabhaṅgābhyām mṛṇālabhaṅgaiḥ mṛṇālabhaṅgebhiḥ
Dativemṛṇālabhaṅgāya mṛṇālabhaṅgābhyām mṛṇālabhaṅgebhyaḥ
Ablativemṛṇālabhaṅgāt mṛṇālabhaṅgābhyām mṛṇālabhaṅgebhyaḥ
Genitivemṛṇālabhaṅgasya mṛṇālabhaṅgayoḥ mṛṇālabhaṅgānām
Locativemṛṇālabhaṅge mṛṇālabhaṅgayoḥ mṛṇālabhaṅgeṣu

Compound mṛṇālabhaṅga -

Adverb -mṛṇālabhaṅgam -mṛṇālabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria