Declension table of ?mṛṇālāsava

Deva

MasculineSingularDualPlural
Nominativemṛṇālāsavaḥ mṛṇālāsavau mṛṇālāsavāḥ
Vocativemṛṇālāsava mṛṇālāsavau mṛṇālāsavāḥ
Accusativemṛṇālāsavam mṛṇālāsavau mṛṇālāsavān
Instrumentalmṛṇālāsavena mṛṇālāsavābhyām mṛṇālāsavaiḥ mṛṇālāsavebhiḥ
Dativemṛṇālāsavāya mṛṇālāsavābhyām mṛṇālāsavebhyaḥ
Ablativemṛṇālāsavāt mṛṇālāsavābhyām mṛṇālāsavebhyaḥ
Genitivemṛṇālāsavasya mṛṇālāsavayoḥ mṛṇālāsavānām
Locativemṛṇālāsave mṛṇālāsavayoḥ mṛṇālāsaveṣu

Compound mṛṇālāsava -

Adverb -mṛṇālāsavam -mṛṇālāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria