Declension table of ?mṛṇālāṅgada

Deva

NeuterSingularDualPlural
Nominativemṛṇālāṅgadam mṛṇālāṅgade mṛṇālāṅgadāni
Vocativemṛṇālāṅgada mṛṇālāṅgade mṛṇālāṅgadāni
Accusativemṛṇālāṅgadam mṛṇālāṅgade mṛṇālāṅgadāni
Instrumentalmṛṇālāṅgadena mṛṇālāṅgadābhyām mṛṇālāṅgadaiḥ
Dativemṛṇālāṅgadāya mṛṇālāṅgadābhyām mṛṇālāṅgadebhyaḥ
Ablativemṛṇālāṅgadāt mṛṇālāṅgadābhyām mṛṇālāṅgadebhyaḥ
Genitivemṛṇālāṅgadasya mṛṇālāṅgadayoḥ mṛṇālāṅgadānām
Locativemṛṇālāṅgade mṛṇālāṅgadayoḥ mṛṇālāṅgadeṣu

Compound mṛṇālāṅgada -

Adverb -mṛṇālāṅgadam -mṛṇālāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria