Declension table of ?mṛḍitṛ

Deva

NeuterSingularDualPlural
Nominativemṛḍitṛ mṛḍitṛṇī mṛḍitṝṇi
Vocativemṛḍitṛ mṛḍitṛṇī mṛḍitṝṇi
Accusativemṛḍitṛ mṛḍitṛṇī mṛḍitṝṇi
Instrumentalmṛḍitṛṇā mṛḍitṛbhyām mṛḍitṛbhiḥ
Dativemṛḍitṛṇe mṛḍitṛbhyām mṛḍitṛbhyaḥ
Ablativemṛḍitṛṇaḥ mṛḍitṛbhyām mṛḍitṛbhyaḥ
Genitivemṛḍitṛṇaḥ mṛḍitṛṇoḥ mṛḍitṝṇām
Locativemṛḍitṛṇi mṛḍitṛṇoḥ mṛḍitṛṣu

Compound mṛḍitṛ -

Adverb -mṛḍitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria