Declension table of ?mṛḍitṛ

Deva

MasculineSingularDualPlural
Nominativemṛḍitā mṛḍitārau mṛḍitāraḥ
Vocativemṛḍitaḥ mṛḍitārau mṛḍitāraḥ
Accusativemṛḍitāram mṛḍitārau mṛḍitṝn
Instrumentalmṛḍitrā mṛḍitṛbhyām mṛḍitṛbhiḥ
Dativemṛḍitre mṛḍitṛbhyām mṛḍitṛbhyaḥ
Ablativemṛḍituḥ mṛḍitṛbhyām mṛḍitṛbhyaḥ
Genitivemṛḍituḥ mṛḍitroḥ mṛḍitṝṇām
Locativemṛḍitari mṛḍitroḥ mṛḍitṛṣu

Compound mṛḍitṛ -

Adverb -mṛḍitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria