Declension table of ?mṛḍīka

Deva

NeuterSingularDualPlural
Nominativemṛḍīkam mṛḍīke mṛḍīkāni
Vocativemṛḍīka mṛḍīke mṛḍīkāni
Accusativemṛḍīkam mṛḍīke mṛḍīkāni
Instrumentalmṛḍīkena mṛḍīkābhyām mṛḍīkaiḥ
Dativemṛḍīkāya mṛḍīkābhyām mṛḍīkebhyaḥ
Ablativemṛḍīkāt mṛḍīkābhyām mṛḍīkebhyaḥ
Genitivemṛḍīkasya mṛḍīkayoḥ mṛḍīkānām
Locativemṛḍīke mṛḍīkayoḥ mṛḍīkeṣu

Compound mṛḍīka -

Adverb -mṛḍīkam -mṛḍīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria