Declension table of ?mṛḍayāku

Deva

MasculineSingularDualPlural
Nominativemṛḍayākuḥ mṛḍayākū mṛḍayākavaḥ
Vocativemṛḍayāko mṛḍayākū mṛḍayākavaḥ
Accusativemṛḍayākum mṛḍayākū mṛḍayākūn
Instrumentalmṛḍayākunā mṛḍayākubhyām mṛḍayākubhiḥ
Dativemṛḍayākave mṛḍayākubhyām mṛḍayākubhyaḥ
Ablativemṛḍayākoḥ mṛḍayākubhyām mṛḍayākubhyaḥ
Genitivemṛḍayākoḥ mṛḍayākvoḥ mṛḍayākūnām
Locativemṛḍayākau mṛḍayākvoḥ mṛḍayākuṣu

Compound mṛḍayāku -

Adverb -mṛḍayāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria