Declension table of ?mṛḍana

Deva

NeuterSingularDualPlural
Nominativemṛḍanam mṛḍane mṛḍanāni
Vocativemṛḍana mṛḍane mṛḍanāni
Accusativemṛḍanam mṛḍane mṛḍanāni
Instrumentalmṛḍanena mṛḍanābhyām mṛḍanaiḥ
Dativemṛḍanāya mṛḍanābhyām mṛḍanebhyaḥ
Ablativemṛḍanāt mṛḍanābhyām mṛḍanebhyaḥ
Genitivemṛḍanasya mṛḍanayoḥ mṛḍanānām
Locativemṛḍane mṛḍanayoḥ mṛḍaneṣu

Compound mṛḍana -

Adverb -mṛḍanam -mṛḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria