Declension table of ?mṛḍānītantra

Deva

NeuterSingularDualPlural
Nominativemṛḍānītantram mṛḍānītantre mṛḍānītantrāṇi
Vocativemṛḍānītantra mṛḍānītantre mṛḍānītantrāṇi
Accusativemṛḍānītantram mṛḍānītantre mṛḍānītantrāṇi
Instrumentalmṛḍānītantreṇa mṛḍānītantrābhyām mṛḍānītantraiḥ
Dativemṛḍānītantrāya mṛḍānītantrābhyām mṛḍānītantrebhyaḥ
Ablativemṛḍānītantrāt mṛḍānītantrābhyām mṛḍānītantrebhyaḥ
Genitivemṛḍānītantrasya mṛḍānītantrayoḥ mṛḍānītantrāṇām
Locativemṛḍānītantre mṛḍānītantrayoḥ mṛḍānītantreṣu

Compound mṛḍānītantra -

Adverb -mṛḍānītantram -mṛḍānītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria