Declension table of ?mṛḍāku

Deva

MasculineSingularDualPlural
Nominativemṛḍākuḥ mṛḍākū mṛḍākavaḥ
Vocativemṛḍāko mṛḍākū mṛḍākavaḥ
Accusativemṛḍākum mṛḍākū mṛḍākūn
Instrumentalmṛḍākunā mṛḍākubhyām mṛḍākubhiḥ
Dativemṛḍākave mṛḍākubhyām mṛḍākubhyaḥ
Ablativemṛḍākoḥ mṛḍākubhyām mṛḍākubhyaḥ
Genitivemṛḍākoḥ mṛḍākvoḥ mṛḍākūnām
Locativemṛḍākau mṛḍākvoḥ mṛḍākuṣu

Compound mṛḍāku -

Adverb -mṛḍāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria