Declension table of ?lūtāmaya

Deva

MasculineSingularDualPlural
Nominativelūtāmayaḥ lūtāmayau lūtāmayāḥ
Vocativelūtāmaya lūtāmayau lūtāmayāḥ
Accusativelūtāmayam lūtāmayau lūtāmayān
Instrumentallūtāmayena lūtāmayābhyām lūtāmayaiḥ lūtāmayebhiḥ
Dativelūtāmayāya lūtāmayābhyām lūtāmayebhyaḥ
Ablativelūtāmayāt lūtāmayābhyām lūtāmayebhyaḥ
Genitivelūtāmayasya lūtāmayayoḥ lūtāmayānām
Locativelūtāmaye lūtāmayayoḥ lūtāmayeṣu

Compound lūtāmaya -

Adverb -lūtāmayam -lūtāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria