Declension table of ?lūnaviṣa

Deva

NeuterSingularDualPlural
Nominativelūnaviṣam lūnaviṣe lūnaviṣāṇi
Vocativelūnaviṣa lūnaviṣe lūnaviṣāṇi
Accusativelūnaviṣam lūnaviṣe lūnaviṣāṇi
Instrumentallūnaviṣeṇa lūnaviṣābhyām lūnaviṣaiḥ
Dativelūnaviṣāya lūnaviṣābhyām lūnaviṣebhyaḥ
Ablativelūnaviṣāt lūnaviṣābhyām lūnaviṣebhyaḥ
Genitivelūnaviṣasya lūnaviṣayoḥ lūnaviṣāṇām
Locativelūnaviṣe lūnaviṣayoḥ lūnaviṣeṣu

Compound lūnaviṣa -

Adverb -lūnaviṣam -lūnaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria