Declension table of ?lūnaviṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lūnaviṣaḥ | lūnaviṣau | lūnaviṣāḥ |
Vocative | lūnaviṣa | lūnaviṣau | lūnaviṣāḥ |
Accusative | lūnaviṣam | lūnaviṣau | lūnaviṣān |
Instrumental | lūnaviṣeṇa | lūnaviṣābhyām | lūnaviṣaiḥ lūnaviṣebhiḥ |
Dative | lūnaviṣāya | lūnaviṣābhyām | lūnaviṣebhyaḥ |
Ablative | lūnaviṣāt | lūnaviṣābhyām | lūnaviṣebhyaḥ |
Genitive | lūnaviṣasya | lūnaviṣayoḥ | lūnaviṣāṇām |
Locative | lūnaviṣe | lūnaviṣayoḥ | lūnaviṣeṣu |