Declension table of ?lūnaviṣa

Deva

MasculineSingularDualPlural
Nominativelūnaviṣaḥ lūnaviṣau lūnaviṣāḥ
Vocativelūnaviṣa lūnaviṣau lūnaviṣāḥ
Accusativelūnaviṣam lūnaviṣau lūnaviṣān
Instrumentallūnaviṣeṇa lūnaviṣābhyām lūnaviṣaiḥ lūnaviṣebhiḥ
Dativelūnaviṣāya lūnaviṣābhyām lūnaviṣebhyaḥ
Ablativelūnaviṣāt lūnaviṣābhyām lūnaviṣebhyaḥ
Genitivelūnaviṣasya lūnaviṣayoḥ lūnaviṣāṇām
Locativelūnaviṣe lūnaviṣayoḥ lūnaviṣeṣu

Compound lūnaviṣa -

Adverb -lūnaviṣam -lūnaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria