Declension table of lūnapakṣa

Deva

MasculineSingularDualPlural
Nominativelūnapakṣaḥ lūnapakṣau lūnapakṣāḥ
Vocativelūnapakṣa lūnapakṣau lūnapakṣāḥ
Accusativelūnapakṣam lūnapakṣau lūnapakṣān
Instrumentallūnapakṣeṇa lūnapakṣābhyām lūnapakṣaiḥ lūnapakṣebhiḥ
Dativelūnapakṣāya lūnapakṣābhyām lūnapakṣebhyaḥ
Ablativelūnapakṣāt lūnapakṣābhyām lūnapakṣebhyaḥ
Genitivelūnapakṣasya lūnapakṣayoḥ lūnapakṣāṇām
Locativelūnapakṣe lūnapakṣayoḥ lūnapakṣeṣu

Compound lūnapakṣa -

Adverb -lūnapakṣam -lūnapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria