Declension table of ?lūnaka

Deva

MasculineSingularDualPlural
Nominativelūnakaḥ lūnakau lūnakāḥ
Vocativelūnaka lūnakau lūnakāḥ
Accusativelūnakam lūnakau lūnakān
Instrumentallūnakena lūnakābhyām lūnakaiḥ lūnakebhiḥ
Dativelūnakāya lūnakābhyām lūnakebhyaḥ
Ablativelūnakāt lūnakābhyām lūnakebhyaḥ
Genitivelūnakasya lūnakayoḥ lūnakānām
Locativelūnake lūnakayoḥ lūnakeṣu

Compound lūnaka -

Adverb -lūnakam -lūnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria