Declension table of ?lūnaduṣkṛtā

Deva

FeminineSingularDualPlural
Nominativelūnaduṣkṛtā lūnaduṣkṛte lūnaduṣkṛtāḥ
Vocativelūnaduṣkṛte lūnaduṣkṛte lūnaduṣkṛtāḥ
Accusativelūnaduṣkṛtām lūnaduṣkṛte lūnaduṣkṛtāḥ
Instrumentallūnaduṣkṛtayā lūnaduṣkṛtābhyām lūnaduṣkṛtābhiḥ
Dativelūnaduṣkṛtāyai lūnaduṣkṛtābhyām lūnaduṣkṛtābhyaḥ
Ablativelūnaduṣkṛtāyāḥ lūnaduṣkṛtābhyām lūnaduṣkṛtābhyaḥ
Genitivelūnaduṣkṛtāyāḥ lūnaduṣkṛtayoḥ lūnaduṣkṛtānām
Locativelūnaduṣkṛtāyām lūnaduṣkṛtayoḥ lūnaduṣkṛtāsu

Adverb -lūnaduṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria