Declension table of ?lūnaduṣkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lūnaduṣkṛtam | lūnaduṣkṛte | lūnaduṣkṛtāni |
Vocative | lūnaduṣkṛta | lūnaduṣkṛte | lūnaduṣkṛtāni |
Accusative | lūnaduṣkṛtam | lūnaduṣkṛte | lūnaduṣkṛtāni |
Instrumental | lūnaduṣkṛtena | lūnaduṣkṛtābhyām | lūnaduṣkṛtaiḥ |
Dative | lūnaduṣkṛtāya | lūnaduṣkṛtābhyām | lūnaduṣkṛtebhyaḥ |
Ablative | lūnaduṣkṛtāt | lūnaduṣkṛtābhyām | lūnaduṣkṛtebhyaḥ |
Genitive | lūnaduṣkṛtasya | lūnaduṣkṛtayoḥ | lūnaduṣkṛtānām |
Locative | lūnaduṣkṛte | lūnaduṣkṛtayoḥ | lūnaduṣkṛteṣu |