Declension table of ?lūnaduṣkṛta

Deva

MasculineSingularDualPlural
Nominativelūnaduṣkṛtaḥ lūnaduṣkṛtau lūnaduṣkṛtāḥ
Vocativelūnaduṣkṛta lūnaduṣkṛtau lūnaduṣkṛtāḥ
Accusativelūnaduṣkṛtam lūnaduṣkṛtau lūnaduṣkṛtān
Instrumentallūnaduṣkṛtena lūnaduṣkṛtābhyām lūnaduṣkṛtaiḥ lūnaduṣkṛtebhiḥ
Dativelūnaduṣkṛtāya lūnaduṣkṛtābhyām lūnaduṣkṛtebhyaḥ
Ablativelūnaduṣkṛtāt lūnaduṣkṛtābhyām lūnaduṣkṛtebhyaḥ
Genitivelūnaduṣkṛtasya lūnaduṣkṛtayoḥ lūnaduṣkṛtānām
Locativelūnaduṣkṛte lūnaduṣkṛtayoḥ lūnaduṣkṛteṣu

Compound lūnaduṣkṛta -

Adverb -lūnaduṣkṛtam -lūnaduṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria