Declension table of ?lūmaviṣa

Deva

MasculineSingularDualPlural
Nominativelūmaviṣaḥ lūmaviṣau lūmaviṣāḥ
Vocativelūmaviṣa lūmaviṣau lūmaviṣāḥ
Accusativelūmaviṣam lūmaviṣau lūmaviṣān
Instrumentallūmaviṣeṇa lūmaviṣābhyām lūmaviṣaiḥ lūmaviṣebhiḥ
Dativelūmaviṣāya lūmaviṣābhyām lūmaviṣebhyaḥ
Ablativelūmaviṣāt lūmaviṣābhyām lūmaviṣebhyaḥ
Genitivelūmaviṣasya lūmaviṣayoḥ lūmaviṣāṇām
Locativelūmaviṣe lūmaviṣayoḥ lūmaviṣeṣu

Compound lūmaviṣa -

Adverb -lūmaviṣam -lūmaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria