Declension table of ?lūkṣa

Deva

MasculineSingularDualPlural
Nominativelūkṣaḥ lūkṣau lūkṣāḥ
Vocativelūkṣa lūkṣau lūkṣāḥ
Accusativelūkṣam lūkṣau lūkṣān
Instrumentallūkṣeṇa lūkṣābhyām lūkṣaiḥ lūkṣebhiḥ
Dativelūkṣāya lūkṣābhyām lūkṣebhyaḥ
Ablativelūkṣāt lūkṣābhyām lūkṣebhyaḥ
Genitivelūkṣasya lūkṣayoḥ lūkṣāṇām
Locativelūkṣe lūkṣayoḥ lūkṣeṣu

Compound lūkṣa -

Adverb -lūkṣam -lūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria