Declension table of ?lūhasudatta

Deva

MasculineSingularDualPlural
Nominativelūhasudattaḥ lūhasudattau lūhasudattāḥ
Vocativelūhasudatta lūhasudattau lūhasudattāḥ
Accusativelūhasudattam lūhasudattau lūhasudattān
Instrumentallūhasudattena lūhasudattābhyām lūhasudattaiḥ lūhasudattebhiḥ
Dativelūhasudattāya lūhasudattābhyām lūhasudattebhyaḥ
Ablativelūhasudattāt lūhasudattābhyām lūhasudattebhyaḥ
Genitivelūhasudattasya lūhasudattayoḥ lūhasudattānām
Locativelūhasudatte lūhasudattayoḥ lūhasudatteṣu

Compound lūhasudatta -

Adverb -lūhasudattam -lūhasudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria