Declension table of ?luptāhatavisarga

Deva

MasculineSingularDualPlural
Nominativeluptāhatavisargaḥ luptāhatavisargau luptāhatavisargāḥ
Vocativeluptāhatavisarga luptāhatavisargau luptāhatavisargāḥ
Accusativeluptāhatavisargam luptāhatavisargau luptāhatavisargān
Instrumentalluptāhatavisargeṇa luptāhatavisargābhyām luptāhatavisargaiḥ luptāhatavisargebhiḥ
Dativeluptāhatavisargāya luptāhatavisargābhyām luptāhatavisargebhyaḥ
Ablativeluptāhatavisargāt luptāhatavisargābhyām luptāhatavisargebhyaḥ
Genitiveluptāhatavisargasya luptāhatavisargayoḥ luptāhatavisargāṇām
Locativeluptāhatavisarge luptāhatavisargayoḥ luptāhatavisargeṣu

Compound luptāhatavisarga -

Adverb -luptāhatavisargam -luptāhatavisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria