Declension table of ?lulāyalakṣman

Deva

MasculineSingularDualPlural
Nominativelulāyalakṣmā lulāyalakṣmāṇau lulāyalakṣmāṇaḥ
Vocativelulāyalakṣman lulāyalakṣmāṇau lulāyalakṣmāṇaḥ
Accusativelulāyalakṣmāṇam lulāyalakṣmāṇau lulāyalakṣmaṇaḥ
Instrumentallulāyalakṣmaṇā lulāyalakṣmabhyām lulāyalakṣmabhiḥ
Dativelulāyalakṣmaṇe lulāyalakṣmabhyām lulāyalakṣmabhyaḥ
Ablativelulāyalakṣmaṇaḥ lulāyalakṣmabhyām lulāyalakṣmabhyaḥ
Genitivelulāyalakṣmaṇaḥ lulāyalakṣmaṇoḥ lulāyalakṣmaṇām
Locativelulāyalakṣmaṇi lulāyalakṣmaṇoḥ lulāyalakṣmasu

Compound lulāyalakṣma -

Adverb -lulāyalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria