Declension table of ?luṭhat

Deva

NeuterSingularDualPlural
Nominativeluṭhat luṭhantī luṭhatī luṭhanti
Vocativeluṭhat luṭhantī luṭhatī luṭhanti
Accusativeluṭhat luṭhantī luṭhatī luṭhanti
Instrumentalluṭhatā luṭhadbhyām luṭhadbhiḥ
Dativeluṭhate luṭhadbhyām luṭhadbhyaḥ
Ablativeluṭhataḥ luṭhadbhyām luṭhadbhyaḥ
Genitiveluṭhataḥ luṭhatoḥ luṭhatām
Locativeluṭhati luṭhatoḥ luṭhatsu

Adverb -luṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria