Declension table of ?lopāmudrāsahacara

Deva

MasculineSingularDualPlural
Nominativelopāmudrāsahacaraḥ lopāmudrāsahacarau lopāmudrāsahacarāḥ
Vocativelopāmudrāsahacara lopāmudrāsahacarau lopāmudrāsahacarāḥ
Accusativelopāmudrāsahacaram lopāmudrāsahacarau lopāmudrāsahacarān
Instrumentallopāmudrāsahacareṇa lopāmudrāsahacarābhyām lopāmudrāsahacaraiḥ lopāmudrāsahacarebhiḥ
Dativelopāmudrāsahacarāya lopāmudrāsahacarābhyām lopāmudrāsahacarebhyaḥ
Ablativelopāmudrāsahacarāt lopāmudrāsahacarābhyām lopāmudrāsahacarebhyaḥ
Genitivelopāmudrāsahacarasya lopāmudrāsahacarayoḥ lopāmudrāsahacarāṇām
Locativelopāmudrāsahacare lopāmudrāsahacarayoḥ lopāmudrāsahacareṣu

Compound lopāmudrāsahacara -

Adverb -lopāmudrāsahacaram -lopāmudrāsahacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria