Declension table of ?lopāmudrāpati

Deva

MasculineSingularDualPlural
Nominativelopāmudrāpatiḥ lopāmudrāpatī lopāmudrāpatayaḥ
Vocativelopāmudrāpate lopāmudrāpatī lopāmudrāpatayaḥ
Accusativelopāmudrāpatim lopāmudrāpatī lopāmudrāpatīn
Instrumentallopāmudrāpatinā lopāmudrāpatibhyām lopāmudrāpatibhiḥ
Dativelopāmudrāpataye lopāmudrāpatibhyām lopāmudrāpatibhyaḥ
Ablativelopāmudrāpateḥ lopāmudrāpatibhyām lopāmudrāpatibhyaḥ
Genitivelopāmudrāpateḥ lopāmudrāpatyoḥ lopāmudrāpatīnām
Locativelopāmudrāpatau lopāmudrāpatyoḥ lopāmudrāpatiṣu

Compound lopāmudrāpati -

Adverb -lopāmudrāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria