Declension table of ?lomaśaśikṣā

Deva

FeminineSingularDualPlural
Nominativelomaśaśikṣā lomaśaśikṣe lomaśaśikṣāḥ
Vocativelomaśaśikṣe lomaśaśikṣe lomaśaśikṣāḥ
Accusativelomaśaśikṣām lomaśaśikṣe lomaśaśikṣāḥ
Instrumentallomaśaśikṣayā lomaśaśikṣābhyām lomaśaśikṣābhiḥ
Dativelomaśaśikṣāyai lomaśaśikṣābhyām lomaśaśikṣābhyaḥ
Ablativelomaśaśikṣāyāḥ lomaśaśikṣābhyām lomaśaśikṣābhyaḥ
Genitivelomaśaśikṣāyāḥ lomaśaśikṣayoḥ lomaśaśikṣāṇām
Locativelomaśaśikṣāyām lomaśaśikṣayoḥ lomaśaśikṣāsu

Adverb -lomaśaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria