Declension table of ?lomaśavakṣaṇa

Deva

NeuterSingularDualPlural
Nominativelomaśavakṣaṇam lomaśavakṣaṇe lomaśavakṣaṇāni
Vocativelomaśavakṣaṇa lomaśavakṣaṇe lomaśavakṣaṇāni
Accusativelomaśavakṣaṇam lomaśavakṣaṇe lomaśavakṣaṇāni
Instrumentallomaśavakṣaṇena lomaśavakṣaṇābhyām lomaśavakṣaṇaiḥ
Dativelomaśavakṣaṇāya lomaśavakṣaṇābhyām lomaśavakṣaṇebhyaḥ
Ablativelomaśavakṣaṇāt lomaśavakṣaṇābhyām lomaśavakṣaṇebhyaḥ
Genitivelomaśavakṣaṇasya lomaśavakṣaṇayoḥ lomaśavakṣaṇānām
Locativelomaśavakṣaṇe lomaśavakṣaṇayoḥ lomaśavakṣaṇeṣu

Compound lomaśavakṣaṇa -

Adverb -lomaśavakṣaṇam -lomaśavakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria