Declension table of ?lomasaṃharṣaṇā

Deva

FeminineSingularDualPlural
Nominativelomasaṃharṣaṇā lomasaṃharṣaṇe lomasaṃharṣaṇāḥ
Vocativelomasaṃharṣaṇe lomasaṃharṣaṇe lomasaṃharṣaṇāḥ
Accusativelomasaṃharṣaṇām lomasaṃharṣaṇe lomasaṃharṣaṇāḥ
Instrumentallomasaṃharṣaṇayā lomasaṃharṣaṇābhyām lomasaṃharṣaṇābhiḥ
Dativelomasaṃharṣaṇāyai lomasaṃharṣaṇābhyām lomasaṃharṣaṇābhyaḥ
Ablativelomasaṃharṣaṇāyāḥ lomasaṃharṣaṇābhyām lomasaṃharṣaṇābhyaḥ
Genitivelomasaṃharṣaṇāyāḥ lomasaṃharṣaṇayoḥ lomasaṃharṣaṇānām
Locativelomasaṃharṣaṇāyām lomasaṃharṣaṇayoḥ lomasaṃharṣaṇāsu

Adverb -lomasaṃharṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria