Declension table of ?lomasaṃharṣaṇa

Deva

NeuterSingularDualPlural
Nominativelomasaṃharṣaṇam lomasaṃharṣaṇe lomasaṃharṣaṇāni
Vocativelomasaṃharṣaṇa lomasaṃharṣaṇe lomasaṃharṣaṇāni
Accusativelomasaṃharṣaṇam lomasaṃharṣaṇe lomasaṃharṣaṇāni
Instrumentallomasaṃharṣaṇena lomasaṃharṣaṇābhyām lomasaṃharṣaṇaiḥ
Dativelomasaṃharṣaṇāya lomasaṃharṣaṇābhyām lomasaṃharṣaṇebhyaḥ
Ablativelomasaṃharṣaṇāt lomasaṃharṣaṇābhyām lomasaṃharṣaṇebhyaḥ
Genitivelomasaṃharṣaṇasya lomasaṃharṣaṇayoḥ lomasaṃharṣaṇānām
Locativelomasaṃharṣaṇe lomasaṃharṣaṇayoḥ lomasaṃharṣaṇeṣu

Compound lomasaṃharṣaṇa -

Adverb -lomasaṃharṣaṇam -lomasaṃharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria