Declension table of ?lomaharṣaṇaka

Deva

NeuterSingularDualPlural
Nominativelomaharṣaṇakam lomaharṣaṇake lomaharṣaṇakāni
Vocativelomaharṣaṇaka lomaharṣaṇake lomaharṣaṇakāni
Accusativelomaharṣaṇakam lomaharṣaṇake lomaharṣaṇakāni
Instrumentallomaharṣaṇakena lomaharṣaṇakābhyām lomaharṣaṇakaiḥ
Dativelomaharṣaṇakāya lomaharṣaṇakābhyām lomaharṣaṇakebhyaḥ
Ablativelomaharṣaṇakāt lomaharṣaṇakābhyām lomaharṣaṇakebhyaḥ
Genitivelomaharṣaṇakasya lomaharṣaṇakayoḥ lomaharṣaṇakānām
Locativelomaharṣaṇake lomaharṣaṇakayoḥ lomaharṣaṇakeṣu

Compound lomaharṣaṇaka -

Adverb -lomaharṣaṇakam -lomaharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria