Declension table of ?lolūyāvat

Deva

MasculineSingularDualPlural
Nominativelolūyāvān lolūyāvantau lolūyāvantaḥ
Vocativelolūyāvan lolūyāvantau lolūyāvantaḥ
Accusativelolūyāvantam lolūyāvantau lolūyāvataḥ
Instrumentallolūyāvatā lolūyāvadbhyām lolūyāvadbhiḥ
Dativelolūyāvate lolūyāvadbhyām lolūyāvadbhyaḥ
Ablativelolūyāvataḥ lolūyāvadbhyām lolūyāvadbhyaḥ
Genitivelolūyāvataḥ lolūyāvatoḥ lolūyāvatām
Locativelolūyāvati lolūyāvatoḥ lolūyāvatsu

Compound lolūyāvat -

Adverb -lolūyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria