Declension table of ?lokeśvaraśataka

Deva

NeuterSingularDualPlural
Nominativelokeśvaraśatakam lokeśvaraśatake lokeśvaraśatakāni
Vocativelokeśvaraśataka lokeśvaraśatake lokeśvaraśatakāni
Accusativelokeśvaraśatakam lokeśvaraśatake lokeśvaraśatakāni
Instrumentallokeśvaraśatakena lokeśvaraśatakābhyām lokeśvaraśatakaiḥ
Dativelokeśvaraśatakāya lokeśvaraśatakābhyām lokeśvaraśatakebhyaḥ
Ablativelokeśvaraśatakāt lokeśvaraśatakābhyām lokeśvaraśatakebhyaḥ
Genitivelokeśvaraśatakasya lokeśvaraśatakayoḥ lokeśvaraśatakānām
Locativelokeśvaraśatake lokeśvaraśatakayoḥ lokeśvaraśatakeṣu

Compound lokeśvaraśataka -

Adverb -lokeśvaraśatakam -lokeśvaraśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria