Declension table of ?lokeśaprabhavāpyayā

Deva

FeminineSingularDualPlural
Nominativelokeśaprabhavāpyayā lokeśaprabhavāpyaye lokeśaprabhavāpyayāḥ
Vocativelokeśaprabhavāpyaye lokeśaprabhavāpyaye lokeśaprabhavāpyayāḥ
Accusativelokeśaprabhavāpyayām lokeśaprabhavāpyaye lokeśaprabhavāpyayāḥ
Instrumentallokeśaprabhavāpyayayā lokeśaprabhavāpyayābhyām lokeśaprabhavāpyayābhiḥ
Dativelokeśaprabhavāpyayāyai lokeśaprabhavāpyayābhyām lokeśaprabhavāpyayābhyaḥ
Ablativelokeśaprabhavāpyayāyāḥ lokeśaprabhavāpyayābhyām lokeśaprabhavāpyayābhyaḥ
Genitivelokeśaprabhavāpyayāyāḥ lokeśaprabhavāpyayayoḥ lokeśaprabhavāpyayāṇām
Locativelokeśaprabhavāpyayāyām lokeśaprabhavāpyayayoḥ lokeśaprabhavāpyayāsu

Adverb -lokeśaprabhavāpyayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria