Declension table of ?lokeśaprabhavāpyaya

Deva

MasculineSingularDualPlural
Nominativelokeśaprabhavāpyayaḥ lokeśaprabhavāpyayau lokeśaprabhavāpyayāḥ
Vocativelokeśaprabhavāpyaya lokeśaprabhavāpyayau lokeśaprabhavāpyayāḥ
Accusativelokeśaprabhavāpyayam lokeśaprabhavāpyayau lokeśaprabhavāpyayān
Instrumentallokeśaprabhavāpyayeṇa lokeśaprabhavāpyayābhyām lokeśaprabhavāpyayaiḥ lokeśaprabhavāpyayebhiḥ
Dativelokeśaprabhavāpyayāya lokeśaprabhavāpyayābhyām lokeśaprabhavāpyayebhyaḥ
Ablativelokeśaprabhavāpyayāt lokeśaprabhavāpyayābhyām lokeśaprabhavāpyayebhyaḥ
Genitivelokeśaprabhavāpyayasya lokeśaprabhavāpyayayoḥ lokeśaprabhavāpyayāṇām
Locativelokeśaprabhavāpyaye lokeśaprabhavāpyayayoḥ lokeśaprabhavāpyayeṣu

Compound lokeśaprabhavāpyaya -

Adverb -lokeśaprabhavāpyayam -lokeśaprabhavāpyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria