Declension table of ?lokaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativelokaśreṣṭhaḥ lokaśreṣṭhau lokaśreṣṭhāḥ
Vocativelokaśreṣṭha lokaśreṣṭhau lokaśreṣṭhāḥ
Accusativelokaśreṣṭham lokaśreṣṭhau lokaśreṣṭhān
Instrumentallokaśreṣṭhena lokaśreṣṭhābhyām lokaśreṣṭhaiḥ
Dativelokaśreṣṭhāya lokaśreṣṭhābhyām lokaśreṣṭhebhyaḥ
Ablativelokaśreṣṭhāt lokaśreṣṭhābhyām lokaśreṣṭhebhyaḥ
Genitivelokaśreṣṭhasya lokaśreṣṭhayoḥ lokaśreṣṭhānām
Locativelokaśreṣṭhe lokaśreṣṭhayoḥ lokaśreṣṭheṣu

Compound lokaśreṣṭha -

Adverb -lokaśreṣṭham -lokaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria