Declension table of ?lokaśreṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokaśreṣṭhaḥ | lokaśreṣṭhau | lokaśreṣṭhāḥ |
Vocative | lokaśreṣṭha | lokaśreṣṭhau | lokaśreṣṭhāḥ |
Accusative | lokaśreṣṭham | lokaśreṣṭhau | lokaśreṣṭhān |
Instrumental | lokaśreṣṭhena | lokaśreṣṭhābhyām | lokaśreṣṭhaiḥ |
Dative | lokaśreṣṭhāya | lokaśreṣṭhābhyām | lokaśreṣṭhebhyaḥ |
Ablative | lokaśreṣṭhāt | lokaśreṣṭhābhyām | lokaśreṣṭhebhyaḥ |
Genitive | lokaśreṣṭhasya | lokaśreṣṭhayoḥ | lokaśreṣṭhānām |
Locative | lokaśreṣṭhe | lokaśreṣṭhayoḥ | lokaśreṣṭheṣu |