Declension table of lokaviśruta

Deva

NeuterSingularDualPlural
Nominativelokaviśrutam lokaviśrute lokaviśrutāni
Vocativelokaviśruta lokaviśrute lokaviśrutāni
Accusativelokaviśrutam lokaviśrute lokaviśrutāni
Instrumentallokaviśrutena lokaviśrutābhyām lokaviśrutaiḥ
Dativelokaviśrutāya lokaviśrutābhyām lokaviśrutebhyaḥ
Ablativelokaviśrutāt lokaviśrutābhyām lokaviśrutebhyaḥ
Genitivelokaviśrutasya lokaviśrutayoḥ lokaviśrutānām
Locativelokaviśrute lokaviśrutayoḥ lokaviśruteṣu

Compound lokaviśruta -

Adverb -lokaviśrutam -lokaviśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria