Declension table of ?lokavināyaka

Deva

MasculineSingularDualPlural
Nominativelokavināyakaḥ lokavināyakau lokavināyakāḥ
Vocativelokavināyaka lokavināyakau lokavināyakāḥ
Accusativelokavināyakam lokavināyakau lokavināyakān
Instrumentallokavināyakena lokavināyakābhyām lokavināyakaiḥ
Dativelokavināyakāya lokavināyakābhyām lokavināyakebhyaḥ
Ablativelokavināyakāt lokavināyakābhyām lokavināyakebhyaḥ
Genitivelokavināyakasya lokavināyakayoḥ lokavināyakānām
Locativelokavināyake lokavināyakayoḥ lokavināyakeṣu

Compound lokavināyaka -

Adverb -lokavināyakam -lokavināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria