Declension table of ?lokavikruṣṭa

Deva

NeuterSingularDualPlural
Nominativelokavikruṣṭam lokavikruṣṭe lokavikruṣṭāni
Vocativelokavikruṣṭa lokavikruṣṭe lokavikruṣṭāni
Accusativelokavikruṣṭam lokavikruṣṭe lokavikruṣṭāni
Instrumentallokavikruṣṭena lokavikruṣṭābhyām lokavikruṣṭaiḥ
Dativelokavikruṣṭāya lokavikruṣṭābhyām lokavikruṣṭebhyaḥ
Ablativelokavikruṣṭāt lokavikruṣṭābhyām lokavikruṣṭebhyaḥ
Genitivelokavikruṣṭasya lokavikruṣṭayoḥ lokavikruṣṭānām
Locativelokavikruṣṭe lokavikruṣṭayoḥ lokavikruṣṭeṣu

Compound lokavikruṣṭa -

Adverb -lokavikruṣṭam -lokavikruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria