Declension table of ?lokavidviṣṭa

Deva

NeuterSingularDualPlural
Nominativelokavidviṣṭam lokavidviṣṭe lokavidviṣṭāni
Vocativelokavidviṣṭa lokavidviṣṭe lokavidviṣṭāni
Accusativelokavidviṣṭam lokavidviṣṭe lokavidviṣṭāni
Instrumentallokavidviṣṭena lokavidviṣṭābhyām lokavidviṣṭaiḥ
Dativelokavidviṣṭāya lokavidviṣṭābhyām lokavidviṣṭebhyaḥ
Ablativelokavidviṣṭāt lokavidviṣṭābhyām lokavidviṣṭebhyaḥ
Genitivelokavidviṣṭasya lokavidviṣṭayoḥ lokavidviṣṭānām
Locativelokavidviṣṭe lokavidviṣṭayoḥ lokavidviṣṭeṣu

Compound lokavidviṣṭa -

Adverb -lokavidviṣṭam -lokavidviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria