Declension table of ?lokavidviṣṭa

Deva

MasculineSingularDualPlural
Nominativelokavidviṣṭaḥ lokavidviṣṭau lokavidviṣṭāḥ
Vocativelokavidviṣṭa lokavidviṣṭau lokavidviṣṭāḥ
Accusativelokavidviṣṭam lokavidviṣṭau lokavidviṣṭān
Instrumentallokavidviṣṭena lokavidviṣṭābhyām lokavidviṣṭaiḥ
Dativelokavidviṣṭāya lokavidviṣṭābhyām lokavidviṣṭebhyaḥ
Ablativelokavidviṣṭāt lokavidviṣṭābhyām lokavidviṣṭebhyaḥ
Genitivelokavidviṣṭasya lokavidviṣṭayoḥ lokavidviṣṭānām
Locativelokavidviṣṭe lokavidviṣṭayoḥ lokavidviṣṭeṣu

Compound lokavidviṣṭa -

Adverb -lokavidviṣṭam -lokavidviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria