Declension table of ?lokasīmānurodhinī

Deva

FeminineSingularDualPlural
Nominativelokasīmānurodhinī lokasīmānurodhinyau lokasīmānurodhinyaḥ
Vocativelokasīmānurodhini lokasīmānurodhinyau lokasīmānurodhinyaḥ
Accusativelokasīmānurodhinīm lokasīmānurodhinyau lokasīmānurodhinīḥ
Instrumentallokasīmānurodhinyā lokasīmānurodhinībhyām lokasīmānurodhinībhiḥ
Dativelokasīmānurodhinyai lokasīmānurodhinībhyām lokasīmānurodhinībhyaḥ
Ablativelokasīmānurodhinyāḥ lokasīmānurodhinībhyām lokasīmānurodhinībhyaḥ
Genitivelokasīmānurodhinyāḥ lokasīmānurodhinyoḥ lokasīmānurodhinīnām
Locativelokasīmānurodhinyām lokasīmānurodhinyoḥ lokasīmānurodhinīṣu

Compound lokasīmānurodhini - lokasīmānurodhinī -

Adverb -lokasīmānurodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria